Declension table of ?kṛṣṇalohita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇalohitaḥ kṛṣṇalohitau kṛṣṇalohitāḥ
Vocativekṛṣṇalohita kṛṣṇalohitau kṛṣṇalohitāḥ
Accusativekṛṣṇalohitam kṛṣṇalohitau kṛṣṇalohitān
Instrumentalkṛṣṇalohitena kṛṣṇalohitābhyām kṛṣṇalohitaiḥ kṛṣṇalohitebhiḥ
Dativekṛṣṇalohitāya kṛṣṇalohitābhyām kṛṣṇalohitebhyaḥ
Ablativekṛṣṇalohitāt kṛṣṇalohitābhyām kṛṣṇalohitebhyaḥ
Genitivekṛṣṇalohitasya kṛṣṇalohitayoḥ kṛṣṇalohitānām
Locativekṛṣṇalohite kṛṣṇalohitayoḥ kṛṣṇalohiteṣu

Compound kṛṣṇalohita -

Adverb -kṛṣṇalohitam -kṛṣṇalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria