Declension table of ?kṛṣṇaloha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaloham kṛṣṇalohe kṛṣṇalohāni
Vocativekṛṣṇaloha kṛṣṇalohe kṛṣṇalohāni
Accusativekṛṣṇaloham kṛṣṇalohe kṛṣṇalohāni
Instrumentalkṛṣṇalohena kṛṣṇalohābhyām kṛṣṇalohaiḥ
Dativekṛṣṇalohāya kṛṣṇalohābhyām kṛṣṇalohebhyaḥ
Ablativekṛṣṇalohāt kṛṣṇalohābhyām kṛṣṇalohebhyaḥ
Genitivekṛṣṇalohasya kṛṣṇalohayoḥ kṛṣṇalohānām
Locativekṛṣṇalohe kṛṣṇalohayoḥ kṛṣṇaloheṣu

Compound kṛṣṇaloha -

Adverb -kṛṣṇaloham -kṛṣṇalohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria