Declension table of ?kṛṣṇalalāma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇalalāmaḥ kṛṣṇalalāmau kṛṣṇalalāmāḥ
Vocativekṛṣṇalalāma kṛṣṇalalāmau kṛṣṇalalāmāḥ
Accusativekṛṣṇalalāmam kṛṣṇalalāmau kṛṣṇalalāmān
Instrumentalkṛṣṇalalāmena kṛṣṇalalāmābhyām kṛṣṇalalāmaiḥ kṛṣṇalalāmebhiḥ
Dativekṛṣṇalalāmāya kṛṣṇalalāmābhyām kṛṣṇalalāmebhyaḥ
Ablativekṛṣṇalalāmāt kṛṣṇalalāmābhyām kṛṣṇalalāmebhyaḥ
Genitivekṛṣṇalalāmasya kṛṣṇalalāmayoḥ kṛṣṇalalāmānām
Locativekṛṣṇalalāme kṛṣṇalalāmayoḥ kṛṣṇalalāmeṣu

Compound kṛṣṇalalāma -

Adverb -kṛṣṇalalāmam -kṛṣṇalalāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria