Declension table of ?kṛṣṇalaka

Deva

NeuterSingularDualPlural
Nominativekṛṣṇalakam kṛṣṇalake kṛṣṇalakāni
Vocativekṛṣṇalaka kṛṣṇalake kṛṣṇalakāni
Accusativekṛṣṇalakam kṛṣṇalake kṛṣṇalakāni
Instrumentalkṛṣṇalakena kṛṣṇalakābhyām kṛṣṇalakaiḥ
Dativekṛṣṇalakāya kṛṣṇalakābhyām kṛṣṇalakebhyaḥ
Ablativekṛṣṇalakāt kṛṣṇalakābhyām kṛṣṇalakebhyaḥ
Genitivekṛṣṇalakasya kṛṣṇalakayoḥ kṛṣṇalakānām
Locativekṛṣṇalake kṛṣṇalakayoḥ kṛṣṇalakeṣu

Compound kṛṣṇalaka -

Adverb -kṛṣṇalakam -kṛṣṇalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria