Declension table of ?kṛṣṇakrīḍita

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakrīḍitam kṛṣṇakrīḍite kṛṣṇakrīḍitāni
Vocativekṛṣṇakrīḍita kṛṣṇakrīḍite kṛṣṇakrīḍitāni
Accusativekṛṣṇakrīḍitam kṛṣṇakrīḍite kṛṣṇakrīḍitāni
Instrumentalkṛṣṇakrīḍitena kṛṣṇakrīḍitābhyām kṛṣṇakrīḍitaiḥ
Dativekṛṣṇakrīḍitāya kṛṣṇakrīḍitābhyām kṛṣṇakrīḍitebhyaḥ
Ablativekṛṣṇakrīḍitāt kṛṣṇakrīḍitābhyām kṛṣṇakrīḍitebhyaḥ
Genitivekṛṣṇakrīḍitasya kṛṣṇakrīḍitayoḥ kṛṣṇakrīḍitānām
Locativekṛṣṇakrīḍite kṛṣṇakrīḍitayoḥ kṛṣṇakrīḍiteṣu

Compound kṛṣṇakrīḍita -

Adverb -kṛṣṇakrīḍitam -kṛṣṇakrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria