Declension table of ?kṛṣṇakīrtana

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakīrtanam kṛṣṇakīrtane kṛṣṇakīrtanāni
Vocativekṛṣṇakīrtana kṛṣṇakīrtane kṛṣṇakīrtanāni
Accusativekṛṣṇakīrtanam kṛṣṇakīrtane kṛṣṇakīrtanāni
Instrumentalkṛṣṇakīrtanena kṛṣṇakīrtanābhyām kṛṣṇakīrtanaiḥ
Dativekṛṣṇakīrtanāya kṛṣṇakīrtanābhyām kṛṣṇakīrtanebhyaḥ
Ablativekṛṣṇakīrtanāt kṛṣṇakīrtanābhyām kṛṣṇakīrtanebhyaḥ
Genitivekṛṣṇakīrtanasya kṛṣṇakīrtanayoḥ kṛṣṇakīrtanānām
Locativekṛṣṇakīrtane kṛṣṇakīrtanayoḥ kṛṣṇakīrtaneṣu

Compound kṛṣṇakīrtana -

Adverb -kṛṣṇakīrtanam -kṛṣṇakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria