Declension table of ?kṛṣṇakiṅkaraprakriyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakiṅkaraprakriyā kṛṣṇakiṅkaraprakriye kṛṣṇakiṅkaraprakriyāḥ
Vocativekṛṣṇakiṅkaraprakriye kṛṣṇakiṅkaraprakriye kṛṣṇakiṅkaraprakriyāḥ
Accusativekṛṣṇakiṅkaraprakriyām kṛṣṇakiṅkaraprakriye kṛṣṇakiṅkaraprakriyāḥ
Instrumentalkṛṣṇakiṅkaraprakriyayā kṛṣṇakiṅkaraprakriyābhyām kṛṣṇakiṅkaraprakriyābhiḥ
Dativekṛṣṇakiṅkaraprakriyāyai kṛṣṇakiṅkaraprakriyābhyām kṛṣṇakiṅkaraprakriyābhyaḥ
Ablativekṛṣṇakiṅkaraprakriyāyāḥ kṛṣṇakiṅkaraprakriyābhyām kṛṣṇakiṅkaraprakriyābhyaḥ
Genitivekṛṣṇakiṅkaraprakriyāyāḥ kṛṣṇakiṅkaraprakriyayoḥ kṛṣṇakiṅkaraprakriyāṇām
Locativekṛṣṇakiṅkaraprakriyāyām kṛṣṇakiṅkaraprakriyayoḥ kṛṣṇakiṅkaraprakriyāsu

Adverb -kṛṣṇakiṅkaraprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria