Declension table of ?kṛṣṇakhura

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakhuraḥ kṛṣṇakhurau kṛṣṇakhurāḥ
Vocativekṛṣṇakhura kṛṣṇakhurau kṛṣṇakhurāḥ
Accusativekṛṣṇakhuram kṛṣṇakhurau kṛṣṇakhurān
Instrumentalkṛṣṇakhureṇa kṛṣṇakhurābhyām kṛṣṇakhuraiḥ kṛṣṇakhurebhiḥ
Dativekṛṣṇakhurāya kṛṣṇakhurābhyām kṛṣṇakhurebhyaḥ
Ablativekṛṣṇakhurāt kṛṣṇakhurābhyām kṛṣṇakhurebhyaḥ
Genitivekṛṣṇakhurasya kṛṣṇakhurayoḥ kṛṣṇakhurāṇām
Locativekṛṣṇakhure kṛṣṇakhurayoḥ kṛṣṇakhureṣu

Compound kṛṣṇakhura -

Adverb -kṛṣṇakhuram -kṛṣṇakhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria