Declension table of ?kṛṣṇakeśa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakeśaḥ kṛṣṇakeśau kṛṣṇakeśāḥ
Vocativekṛṣṇakeśa kṛṣṇakeśau kṛṣṇakeśāḥ
Accusativekṛṣṇakeśam kṛṣṇakeśau kṛṣṇakeśān
Instrumentalkṛṣṇakeśena kṛṣṇakeśābhyām kṛṣṇakeśaiḥ kṛṣṇakeśebhiḥ
Dativekṛṣṇakeśāya kṛṣṇakeśābhyām kṛṣṇakeśebhyaḥ
Ablativekṛṣṇakeśāt kṛṣṇakeśābhyām kṛṣṇakeśebhyaḥ
Genitivekṛṣṇakeśasya kṛṣṇakeśayoḥ kṛṣṇakeśānām
Locativekṛṣṇakeśe kṛṣṇakeśayoḥ kṛṣṇakeśeṣu

Compound kṛṣṇakeśa -

Adverb -kṛṣṇakeśam -kṛṣṇakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria