Declension table of ?kṛṣṇakavaca

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakavacam kṛṣṇakavace kṛṣṇakavacāni
Vocativekṛṣṇakavaca kṛṣṇakavace kṛṣṇakavacāni
Accusativekṛṣṇakavacam kṛṣṇakavace kṛṣṇakavacāni
Instrumentalkṛṣṇakavacena kṛṣṇakavacābhyām kṛṣṇakavacaiḥ
Dativekṛṣṇakavacāya kṛṣṇakavacābhyām kṛṣṇakavacebhyaḥ
Ablativekṛṣṇakavacāt kṛṣṇakavacābhyām kṛṣṇakavacebhyaḥ
Genitivekṛṣṇakavacasya kṛṣṇakavacayoḥ kṛṣṇakavacānām
Locativekṛṣṇakavace kṛṣṇakavacayoḥ kṛṣṇakavaceṣu

Compound kṛṣṇakavaca -

Adverb -kṛṣṇakavacam -kṛṣṇakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria