Declension table of ?kṛṣṇakarman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakarmā kṛṣṇakarmāṇau kṛṣṇakarmāṇaḥ
Vocativekṛṣṇakarman kṛṣṇakarmāṇau kṛṣṇakarmāṇaḥ
Accusativekṛṣṇakarmāṇam kṛṣṇakarmāṇau kṛṣṇakarmaṇaḥ
Instrumentalkṛṣṇakarmaṇā kṛṣṇakarmabhyām kṛṣṇakarmabhiḥ
Dativekṛṣṇakarmaṇe kṛṣṇakarmabhyām kṛṣṇakarmabhyaḥ
Ablativekṛṣṇakarmaṇaḥ kṛṣṇakarmabhyām kṛṣṇakarmabhyaḥ
Genitivekṛṣṇakarmaṇaḥ kṛṣṇakarmaṇoḥ kṛṣṇakarmaṇām
Locativekṛṣṇakarmaṇi kṛṣṇakarmaṇoḥ kṛṣṇakarmasu

Compound kṛṣṇakarma -

Adverb -kṛṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria