Declension table of ?kṛṣṇakarkaṭaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakarkaṭakaḥ kṛṣṇakarkaṭakau kṛṣṇakarkaṭakāḥ
Vocativekṛṣṇakarkaṭaka kṛṣṇakarkaṭakau kṛṣṇakarkaṭakāḥ
Accusativekṛṣṇakarkaṭakam kṛṣṇakarkaṭakau kṛṣṇakarkaṭakān
Instrumentalkṛṣṇakarkaṭakena kṛṣṇakarkaṭakābhyām kṛṣṇakarkaṭakaiḥ kṛṣṇakarkaṭakebhiḥ
Dativekṛṣṇakarkaṭakāya kṛṣṇakarkaṭakābhyām kṛṣṇakarkaṭakebhyaḥ
Ablativekṛṣṇakarkaṭakāt kṛṣṇakarkaṭakābhyām kṛṣṇakarkaṭakebhyaḥ
Genitivekṛṣṇakarkaṭakasya kṛṣṇakarkaṭakayoḥ kṛṣṇakarkaṭakānām
Locativekṛṣṇakarkaṭake kṛṣṇakarkaṭakayoḥ kṛṣṇakarkaṭakeṣu

Compound kṛṣṇakarkaṭaka -

Adverb -kṛṣṇakarkaṭakam -kṛṣṇakarkaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria