Declension table of ?kṛṣṇakarṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakarṇaḥ kṛṣṇakarṇau kṛṣṇakarṇāḥ
Vocativekṛṣṇakarṇa kṛṣṇakarṇau kṛṣṇakarṇāḥ
Accusativekṛṣṇakarṇam kṛṣṇakarṇau kṛṣṇakarṇān
Instrumentalkṛṣṇakarṇena kṛṣṇakarṇābhyām kṛṣṇakarṇaiḥ kṛṣṇakarṇebhiḥ
Dativekṛṣṇakarṇāya kṛṣṇakarṇābhyām kṛṣṇakarṇebhyaḥ
Ablativekṛṣṇakarṇāt kṛṣṇakarṇābhyām kṛṣṇakarṇebhyaḥ
Genitivekṛṣṇakarṇasya kṛṣṇakarṇayoḥ kṛṣṇakarṇānām
Locativekṛṣṇakarṇe kṛṣṇakarṇayoḥ kṛṣṇakarṇeṣu

Compound kṛṣṇakarṇa -

Adverb -kṛṣṇakarṇam -kṛṣṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria