Declension table of ?kṛṣṇakali

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakaliḥ kṛṣṇakalī kṛṣṇakalayaḥ
Vocativekṛṣṇakale kṛṣṇakalī kṛṣṇakalayaḥ
Accusativekṛṣṇakalim kṛṣṇakalī kṛṣṇakalīḥ
Instrumentalkṛṣṇakalyā kṛṣṇakalibhyām kṛṣṇakalibhiḥ
Dativekṛṣṇakalyai kṛṣṇakalaye kṛṣṇakalibhyām kṛṣṇakalibhyaḥ
Ablativekṛṣṇakalyāḥ kṛṣṇakaleḥ kṛṣṇakalibhyām kṛṣṇakalibhyaḥ
Genitivekṛṣṇakalyāḥ kṛṣṇakaleḥ kṛṣṇakalyoḥ kṛṣṇakalīnām
Locativekṛṣṇakalyām kṛṣṇakalau kṛṣṇakalyoḥ kṛṣṇakaliṣu

Compound kṛṣṇakali -

Adverb -kṛṣṇakali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria