Declension table of ?kṛṣṇakāpotī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakāpotī kṛṣṇakāpotyau kṛṣṇakāpotyaḥ
Vocativekṛṣṇakāpoti kṛṣṇakāpotyau kṛṣṇakāpotyaḥ
Accusativekṛṣṇakāpotīm kṛṣṇakāpotyau kṛṣṇakāpotīḥ
Instrumentalkṛṣṇakāpotyā kṛṣṇakāpotībhyām kṛṣṇakāpotībhiḥ
Dativekṛṣṇakāpotyai kṛṣṇakāpotībhyām kṛṣṇakāpotībhyaḥ
Ablativekṛṣṇakāpotyāḥ kṛṣṇakāpotībhyām kṛṣṇakāpotībhyaḥ
Genitivekṛṣṇakāpotyāḥ kṛṣṇakāpotyoḥ kṛṣṇakāpotīnām
Locativekṛṣṇakāpotyām kṛṣṇakāpotyoḥ kṛṣṇakāpotīṣu

Compound kṛṣṇakāpoti - kṛṣṇakāpotī -

Adverb -kṛṣṇakāpoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria