Declension table of ?kṛṣṇakāṣṭha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakāṣṭham kṛṣṇakāṣṭhe kṛṣṇakāṣṭhāni
Vocativekṛṣṇakāṣṭha kṛṣṇakāṣṭhe kṛṣṇakāṣṭhāni
Accusativekṛṣṇakāṣṭham kṛṣṇakāṣṭhe kṛṣṇakāṣṭhāni
Instrumentalkṛṣṇakāṣṭhena kṛṣṇakāṣṭhābhyām kṛṣṇakāṣṭhaiḥ
Dativekṛṣṇakāṣṭhāya kṛṣṇakāṣṭhābhyām kṛṣṇakāṣṭhebhyaḥ
Ablativekṛṣṇakāṣṭhāt kṛṣṇakāṣṭhābhyām kṛṣṇakāṣṭhebhyaḥ
Genitivekṛṣṇakāṣṭhasya kṛṣṇakāṣṭhayoḥ kṛṣṇakāṣṭhānām
Locativekṛṣṇakāṣṭhe kṛṣṇakāṣṭhayoḥ kṛṣṇakāṣṭheṣu

Compound kṛṣṇakāṣṭha -

Adverb -kṛṣṇakāṣṭham -kṛṣṇakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria