Declension table of ?kṛṣṇajīraka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajīrakaḥ kṛṣṇajīrakau kṛṣṇajīrakāḥ
Vocativekṛṣṇajīraka kṛṣṇajīrakau kṛṣṇajīrakāḥ
Accusativekṛṣṇajīrakam kṛṣṇajīrakau kṛṣṇajīrakān
Instrumentalkṛṣṇajīrakeṇa kṛṣṇajīrakābhyām kṛṣṇajīrakaiḥ kṛṣṇajīrakebhiḥ
Dativekṛṣṇajīrakāya kṛṣṇajīrakābhyām kṛṣṇajīrakebhyaḥ
Ablativekṛṣṇajīrakāt kṛṣṇajīrakābhyām kṛṣṇajīrakebhyaḥ
Genitivekṛṣṇajīrakasya kṛṣṇajīrakayoḥ kṛṣṇajīrakāṇām
Locativekṛṣṇajīrake kṛṣṇajīrakayoḥ kṛṣṇajīrakeṣu

Compound kṛṣṇajīraka -

Adverb -kṛṣṇajīrakam -kṛṣṇajīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria