Declension table of ?kṛṣṇajīra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajīraḥ kṛṣṇajīrau kṛṣṇajīrāḥ
Vocativekṛṣṇajīra kṛṣṇajīrau kṛṣṇajīrāḥ
Accusativekṛṣṇajīram kṛṣṇajīrau kṛṣṇajīrān
Instrumentalkṛṣṇajīreṇa kṛṣṇajīrābhyām kṛṣṇajīraiḥ kṛṣṇajīrebhiḥ
Dativekṛṣṇajīrāya kṛṣṇajīrābhyām kṛṣṇajīrebhyaḥ
Ablativekṛṣṇajīrāt kṛṣṇajīrābhyām kṛṣṇajīrebhyaḥ
Genitivekṛṣṇajīrasya kṛṣṇajīrayoḥ kṛṣṇajīrāṇām
Locativekṛṣṇajīre kṛṣṇajīrayoḥ kṛṣṇajīreṣu

Compound kṛṣṇajīra -

Adverb -kṛṣṇajīram -kṛṣṇajīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria