Declension table of ?kṛṣṇajī

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajīḥ kṛṣṇajyā kṛṣṇajyaḥ
Vocativekṛṣṇajīḥ kṛṣṇaji kṛṣṇajyā kṛṣṇajyaḥ
Accusativekṛṣṇajyam kṛṣṇajyā kṛṣṇajyaḥ
Instrumentalkṛṣṇajyā kṛṣṇajībhyām kṛṣṇajībhiḥ
Dativekṛṣṇajye kṛṣṇajībhyām kṛṣṇajībhyaḥ
Ablativekṛṣṇajyaḥ kṛṣṇajībhyām kṛṣṇajībhyaḥ
Genitivekṛṣṇajyaḥ kṛṣṇajyoḥ kṛṣṇajīnām
Locativekṛṣṇajyi kṛṣṇajyām kṛṣṇajyoḥ kṛṣṇajīṣu

Compound kṛṣṇaji - kṛṣṇajī -

Adverb -kṛṣṇaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria