Declension table of ?kṛṣṇajanmakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇajanmakhaṇḍam kṛṣṇajanmakhaṇḍe kṛṣṇajanmakhaṇḍāni
Vocativekṛṣṇajanmakhaṇḍa kṛṣṇajanmakhaṇḍe kṛṣṇajanmakhaṇḍāni
Accusativekṛṣṇajanmakhaṇḍam kṛṣṇajanmakhaṇḍe kṛṣṇajanmakhaṇḍāni
Instrumentalkṛṣṇajanmakhaṇḍena kṛṣṇajanmakhaṇḍābhyām kṛṣṇajanmakhaṇḍaiḥ
Dativekṛṣṇajanmakhaṇḍāya kṛṣṇajanmakhaṇḍābhyām kṛṣṇajanmakhaṇḍebhyaḥ
Ablativekṛṣṇajanmakhaṇḍāt kṛṣṇajanmakhaṇḍābhyām kṛṣṇajanmakhaṇḍebhyaḥ
Genitivekṛṣṇajanmakhaṇḍasya kṛṣṇajanmakhaṇḍayoḥ kṛṣṇajanmakhaṇḍānām
Locativekṛṣṇajanmakhaṇḍe kṛṣṇajanmakhaṇḍayoḥ kṛṣṇajanmakhaṇḍeṣu

Compound kṛṣṇajanmakhaṇḍa -

Adverb -kṛṣṇajanmakhaṇḍam -kṛṣṇajanmakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria