Declension table of kṛṣṇajanmakhaṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇajanmakhaṇḍam | kṛṣṇajanmakhaṇḍe | kṛṣṇajanmakhaṇḍāni |
Vocative | kṛṣṇajanmakhaṇḍa | kṛṣṇajanmakhaṇḍe | kṛṣṇajanmakhaṇḍāni |
Accusative | kṛṣṇajanmakhaṇḍam | kṛṣṇajanmakhaṇḍe | kṛṣṇajanmakhaṇḍāni |
Instrumental | kṛṣṇajanmakhaṇḍena | kṛṣṇajanmakhaṇḍābhyām | kṛṣṇajanmakhaṇḍaiḥ |
Dative | kṛṣṇajanmakhaṇḍāya | kṛṣṇajanmakhaṇḍābhyām | kṛṣṇajanmakhaṇḍebhyaḥ |
Ablative | kṛṣṇajanmakhaṇḍāt | kṛṣṇajanmakhaṇḍābhyām | kṛṣṇajanmakhaṇḍebhyaḥ |
Genitive | kṛṣṇajanmakhaṇḍasya | kṛṣṇajanmakhaṇḍayoḥ | kṛṣṇajanmakhaṇḍānām |
Locative | kṛṣṇajanmakhaṇḍe | kṛṣṇajanmakhaṇḍayoḥ | kṛṣṇajanmakhaṇḍeṣu |