Declension table of kṛṣṇajaṃhas

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajaṃhāḥ kṛṣṇajaṃhasau kṛṣṇajaṃhasaḥ
Vocativekṛṣṇajaṃhaḥ kṛṣṇajaṃhasau kṛṣṇajaṃhasaḥ
Accusativekṛṣṇajaṃhasam kṛṣṇajaṃhasau kṛṣṇajaṃhasaḥ
Instrumentalkṛṣṇajaṃhasā kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhiḥ
Dativekṛṣṇajaṃhase kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhyaḥ
Ablativekṛṣṇajaṃhasaḥ kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhyaḥ
Genitivekṛṣṇajaṃhasaḥ kṛṣṇajaṃhasoḥ kṛṣṇajaṃhasām
Locativekṛṣṇajaṃhasi kṛṣṇajaṃhasoḥ kṛṣṇajaṃhaḥsu

Compound kṛṣṇajaṃhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria