Declension table of ?kṛṣṇaita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaitaḥ kṛṣṇaitau kṛṣṇaitāḥ
Vocativekṛṣṇaita kṛṣṇaitau kṛṣṇaitāḥ
Accusativekṛṣṇaitam kṛṣṇaitau kṛṣṇaitān
Instrumentalkṛṣṇaitena kṛṣṇaitābhyām kṛṣṇaitaiḥ kṛṣṇaitebhiḥ
Dativekṛṣṇaitāya kṛṣṇaitābhyām kṛṣṇaitebhyaḥ
Ablativekṛṣṇaitāt kṛṣṇaitābhyām kṛṣṇaitebhyaḥ
Genitivekṛṣṇaitasya kṛṣṇaitayoḥ kṛṣṇaitānām
Locativekṛṣṇaite kṛṣṇaitayoḥ kṛṣṇaiteṣu

Compound kṛṣṇaita -

Adverb -kṛṣṇaitam -kṛṣṇaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria