Declension table of ?kṛṣṇagupta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaguptaḥ kṛṣṇaguptau kṛṣṇaguptāḥ
Vocativekṛṣṇagupta kṛṣṇaguptau kṛṣṇaguptāḥ
Accusativekṛṣṇaguptam kṛṣṇaguptau kṛṣṇaguptān
Instrumentalkṛṣṇaguptena kṛṣṇaguptābhyām kṛṣṇaguptaiḥ kṛṣṇaguptebhiḥ
Dativekṛṣṇaguptāya kṛṣṇaguptābhyām kṛṣṇaguptebhyaḥ
Ablativekṛṣṇaguptāt kṛṣṇaguptābhyām kṛṣṇaguptebhyaḥ
Genitivekṛṣṇaguptasya kṛṣṇaguptayoḥ kṛṣṇaguptānām
Locativekṛṣṇagupte kṛṣṇaguptayoḥ kṛṣṇagupteṣu

Compound kṛṣṇagupta -

Adverb -kṛṣṇaguptam -kṛṣṇaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria