Declension table of ?kṛṣṇagulma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇagulmaḥ kṛṣṇagulmau kṛṣṇagulmāḥ
Vocativekṛṣṇagulma kṛṣṇagulmau kṛṣṇagulmāḥ
Accusativekṛṣṇagulmam kṛṣṇagulmau kṛṣṇagulmān
Instrumentalkṛṣṇagulmena kṛṣṇagulmābhyām kṛṣṇagulmaiḥ kṛṣṇagulmebhiḥ
Dativekṛṣṇagulmāya kṛṣṇagulmābhyām kṛṣṇagulmebhyaḥ
Ablativekṛṣṇagulmāt kṛṣṇagulmābhyām kṛṣṇagulmebhyaḥ
Genitivekṛṣṇagulmasya kṛṣṇagulmayoḥ kṛṣṇagulmānām
Locativekṛṣṇagulme kṛṣṇagulmayoḥ kṛṣṇagulmeṣu

Compound kṛṣṇagulma -

Adverb -kṛṣṇagulmam -kṛṣṇagulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria