Declension table of ?kṛṣṇagrīvī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇagrīvī kṛṣṇagrīvyau kṛṣṇagrīvyaḥ
Vocativekṛṣṇagrīvi kṛṣṇagrīvyau kṛṣṇagrīvyaḥ
Accusativekṛṣṇagrīvīm kṛṣṇagrīvyau kṛṣṇagrīvīḥ
Instrumentalkṛṣṇagrīvyā kṛṣṇagrīvībhyām kṛṣṇagrīvībhiḥ
Dativekṛṣṇagrīvyai kṛṣṇagrīvībhyām kṛṣṇagrīvībhyaḥ
Ablativekṛṣṇagrīvyāḥ kṛṣṇagrīvībhyām kṛṣṇagrīvībhyaḥ
Genitivekṛṣṇagrīvyāḥ kṛṣṇagrīvyoḥ kṛṣṇagrīvīṇām
Locativekṛṣṇagrīvyām kṛṣṇagrīvyoḥ kṛṣṇagrīvīṣu

Compound kṛṣṇagrīvi - kṛṣṇagrīvī -

Adverb -kṛṣṇagrīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria