Declension table of ?kṛṣṇagrīva

Deva

MasculineSingularDualPlural
Nominativekṛṣṇagrīvaḥ kṛṣṇagrīvau kṛṣṇagrīvāḥ
Vocativekṛṣṇagrīva kṛṣṇagrīvau kṛṣṇagrīvāḥ
Accusativekṛṣṇagrīvam kṛṣṇagrīvau kṛṣṇagrīvān
Instrumentalkṛṣṇagrīveṇa kṛṣṇagrīvābhyām kṛṣṇagrīvaiḥ kṛṣṇagrīvebhiḥ
Dativekṛṣṇagrīvāya kṛṣṇagrīvābhyām kṛṣṇagrīvebhyaḥ
Ablativekṛṣṇagrīvāt kṛṣṇagrīvābhyām kṛṣṇagrīvebhyaḥ
Genitivekṛṣṇagrīvasya kṛṣṇagrīvayoḥ kṛṣṇagrīvāṇām
Locativekṛṣṇagrīve kṛṣṇagrīvayoḥ kṛṣṇagrīveṣu

Compound kṛṣṇagrīva -

Adverb -kṛṣṇagrīvam -kṛṣṇagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria