Declension table of kṛṣṇagavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇagavaḥ | kṛṣṇagavau | kṛṣṇagavāḥ |
Vocative | kṛṣṇagava | kṛṣṇagavau | kṛṣṇagavāḥ |
Accusative | kṛṣṇagavam | kṛṣṇagavau | kṛṣṇagavān |
Instrumental | kṛṣṇagavena | kṛṣṇagavābhyām | kṛṣṇagavaiḥ |
Dative | kṛṣṇagavāya | kṛṣṇagavābhyām | kṛṣṇagavebhyaḥ |
Ablative | kṛṣṇagavāt | kṛṣṇagavābhyām | kṛṣṇagavebhyaḥ |
Genitive | kṛṣṇagavasya | kṛṣṇagavayoḥ | kṛṣṇagavānām |
Locative | kṛṣṇagave | kṛṣṇagavayoḥ | kṛṣṇagaveṣu |