Declension table of ?kṛṣṇagarbhā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇagarbhā kṛṣṇagarbhe kṛṣṇagarbhāḥ
Vocativekṛṣṇagarbhe kṛṣṇagarbhe kṛṣṇagarbhāḥ
Accusativekṛṣṇagarbhām kṛṣṇagarbhe kṛṣṇagarbhāḥ
Instrumentalkṛṣṇagarbhayā kṛṣṇagarbhābhyām kṛṣṇagarbhābhiḥ
Dativekṛṣṇagarbhāyai kṛṣṇagarbhābhyām kṛṣṇagarbhābhyaḥ
Ablativekṛṣṇagarbhāyāḥ kṛṣṇagarbhābhyām kṛṣṇagarbhābhyaḥ
Genitivekṛṣṇagarbhāyāḥ kṛṣṇagarbhayoḥ kṛṣṇagarbhāṇām
Locativekṛṣṇagarbhāyām kṛṣṇagarbhayoḥ kṛṣṇagarbhāsu

Adverb -kṛṣṇagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria