Declension table of ?kṛṣṇagandhā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇagandhā kṛṣṇagandhe kṛṣṇagandhāḥ
Vocativekṛṣṇagandhe kṛṣṇagandhe kṛṣṇagandhāḥ
Accusativekṛṣṇagandhām kṛṣṇagandhe kṛṣṇagandhāḥ
Instrumentalkṛṣṇagandhayā kṛṣṇagandhābhyām kṛṣṇagandhābhiḥ
Dativekṛṣṇagandhāyai kṛṣṇagandhābhyām kṛṣṇagandhābhyaḥ
Ablativekṛṣṇagandhāyāḥ kṛṣṇagandhābhyām kṛṣṇagandhābhyaḥ
Genitivekṛṣṇagandhāyāḥ kṛṣṇagandhayoḥ kṛṣṇagandhānām
Locativekṛṣṇagandhāyām kṛṣṇagandhayoḥ kṛṣṇagandhāsu

Adverb -kṛṣṇagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria