Declension table of ?kṛṣṇadvaipāyana

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadvaipāyanaḥ kṛṣṇadvaipāyanau kṛṣṇadvaipāyanāḥ
Vocativekṛṣṇadvaipāyana kṛṣṇadvaipāyanau kṛṣṇadvaipāyanāḥ
Accusativekṛṣṇadvaipāyanam kṛṣṇadvaipāyanau kṛṣṇadvaipāyanān
Instrumentalkṛṣṇadvaipāyanena kṛṣṇadvaipāyanābhyām kṛṣṇadvaipāyanaiḥ kṛṣṇadvaipāyanebhiḥ
Dativekṛṣṇadvaipāyanāya kṛṣṇadvaipāyanābhyām kṛṣṇadvaipāyanebhyaḥ
Ablativekṛṣṇadvaipāyanāt kṛṣṇadvaipāyanābhyām kṛṣṇadvaipāyanebhyaḥ
Genitivekṛṣṇadvaipāyanasya kṛṣṇadvaipāyanayoḥ kṛṣṇadvaipāyanānām
Locativekṛṣṇadvaipāyane kṛṣṇadvaipāyanayoḥ kṛṣṇadvaipāyaneṣu

Compound kṛṣṇadvaipāyana -

Adverb -kṛṣṇadvaipāyanam -kṛṣṇadvaipāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria