Declension table of ?kṛṣṇadra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇadram kṛṣṇadre kṛṣṇadrāṇi
Vocativekṛṣṇadra kṛṣṇadre kṛṣṇadrāṇi
Accusativekṛṣṇadram kṛṣṇadre kṛṣṇadrāṇi
Instrumentalkṛṣṇadreṇa kṛṣṇadrābhyām kṛṣṇadraiḥ
Dativekṛṣṇadrāya kṛṣṇadrābhyām kṛṣṇadrebhyaḥ
Ablativekṛṣṇadrāt kṛṣṇadrābhyām kṛṣṇadrebhyaḥ
Genitivekṛṣṇadrasya kṛṣṇadrayoḥ kṛṣṇadrāṇām
Locativekṛṣṇadre kṛṣṇadrayoḥ kṛṣṇadreṣu

Compound kṛṣṇadra -

Adverb -kṛṣṇadram -kṛṣṇadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria