Declension table of kṛṣṇadīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇadīkṣitaḥ | kṛṣṇadīkṣitau | kṛṣṇadīkṣitāḥ |
Vocative | kṛṣṇadīkṣita | kṛṣṇadīkṣitau | kṛṣṇadīkṣitāḥ |
Accusative | kṛṣṇadīkṣitam | kṛṣṇadīkṣitau | kṛṣṇadīkṣitān |
Instrumental | kṛṣṇadīkṣitena | kṛṣṇadīkṣitābhyām | kṛṣṇadīkṣitaiḥ |
Dative | kṛṣṇadīkṣitāya | kṛṣṇadīkṣitābhyām | kṛṣṇadīkṣitebhyaḥ |
Ablative | kṛṣṇadīkṣitāt | kṛṣṇadīkṣitābhyām | kṛṣṇadīkṣitebhyaḥ |
Genitive | kṛṣṇadīkṣitasya | kṛṣṇadīkṣitayoḥ | kṛṣṇadīkṣitānām |
Locative | kṛṣṇadīkṣite | kṛṣṇadīkṣitayoḥ | kṛṣṇadīkṣiteṣu |