Declension table of ?kṛṣṇadīkṣita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadīkṣitaḥ kṛṣṇadīkṣitau kṛṣṇadīkṣitāḥ
Vocativekṛṣṇadīkṣita kṛṣṇadīkṣitau kṛṣṇadīkṣitāḥ
Accusativekṛṣṇadīkṣitam kṛṣṇadīkṣitau kṛṣṇadīkṣitān
Instrumentalkṛṣṇadīkṣitena kṛṣṇadīkṣitābhyām kṛṣṇadīkṣitaiḥ kṛṣṇadīkṣitebhiḥ
Dativekṛṣṇadīkṣitāya kṛṣṇadīkṣitābhyām kṛṣṇadīkṣitebhyaḥ
Ablativekṛṣṇadīkṣitāt kṛṣṇadīkṣitābhyām kṛṣṇadīkṣitebhyaḥ
Genitivekṛṣṇadīkṣitasya kṛṣṇadīkṣitayoḥ kṛṣṇadīkṣitānām
Locativekṛṣṇadīkṣite kṛṣṇadīkṣitayoḥ kṛṣṇadīkṣiteṣu

Compound kṛṣṇadīkṣita -

Adverb -kṛṣṇadīkṣitam -kṛṣṇadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria