Declension table of ?kṛṣṇadhānya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇadhānyam kṛṣṇadhānye kṛṣṇadhānyāni
Vocativekṛṣṇadhānya kṛṣṇadhānye kṛṣṇadhānyāni
Accusativekṛṣṇadhānyam kṛṣṇadhānye kṛṣṇadhānyāni
Instrumentalkṛṣṇadhānyena kṛṣṇadhānyābhyām kṛṣṇadhānyaiḥ
Dativekṛṣṇadhānyāya kṛṣṇadhānyābhyām kṛṣṇadhānyebhyaḥ
Ablativekṛṣṇadhānyāt kṛṣṇadhānyābhyām kṛṣṇadhānyebhyaḥ
Genitivekṛṣṇadhānyasya kṛṣṇadhānyayoḥ kṛṣṇadhānyānām
Locativekṛṣṇadhānye kṛṣṇadhānyayoḥ kṛṣṇadhānyeṣu

Compound kṛṣṇadhānya -

Adverb -kṛṣṇadhānyam -kṛṣṇadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria