Declension table of kṛṣṇadeva

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadevaḥ kṛṣṇadevau kṛṣṇadevāḥ
Vocativekṛṣṇadeva kṛṣṇadevau kṛṣṇadevāḥ
Accusativekṛṣṇadevam kṛṣṇadevau kṛṣṇadevān
Instrumentalkṛṣṇadevena kṛṣṇadevābhyām kṛṣṇadevaiḥ kṛṣṇadevebhiḥ
Dativekṛṣṇadevāya kṛṣṇadevābhyām kṛṣṇadevebhyaḥ
Ablativekṛṣṇadevāt kṛṣṇadevābhyām kṛṣṇadevebhyaḥ
Genitivekṛṣṇadevasya kṛṣṇadevayoḥ kṛṣṇadevānām
Locativekṛṣṇadeve kṛṣṇadevayoḥ kṛṣṇadeveṣu

Compound kṛṣṇadeva -

Adverb -kṛṣṇadevam -kṛṣṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria