Declension table of ?kṛṣṇadaśā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇadaśā kṛṣṇadaśe kṛṣṇadaśāḥ
Vocativekṛṣṇadaśe kṛṣṇadaśe kṛṣṇadaśāḥ
Accusativekṛṣṇadaśām kṛṣṇadaśe kṛṣṇadaśāḥ
Instrumentalkṛṣṇadaśayā kṛṣṇadaśābhyām kṛṣṇadaśābhiḥ
Dativekṛṣṇadaśāyai kṛṣṇadaśābhyām kṛṣṇadaśābhyaḥ
Ablativekṛṣṇadaśāyāḥ kṛṣṇadaśābhyām kṛṣṇadaśābhyaḥ
Genitivekṛṣṇadaśāyāḥ kṛṣṇadaśayoḥ kṛṣṇadaśānām
Locativekṛṣṇadaśāyām kṛṣṇadaśayoḥ kṛṣṇadaśāsu

Adverb -kṛṣṇadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria