Declension table of ?kṛṣṇadarśana

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadarśanaḥ kṛṣṇadarśanau kṛṣṇadarśanāḥ
Vocativekṛṣṇadarśana kṛṣṇadarśanau kṛṣṇadarśanāḥ
Accusativekṛṣṇadarśanam kṛṣṇadarśanau kṛṣṇadarśanān
Instrumentalkṛṣṇadarśanena kṛṣṇadarśanābhyām kṛṣṇadarśanaiḥ kṛṣṇadarśanebhiḥ
Dativekṛṣṇadarśanāya kṛṣṇadarśanābhyām kṛṣṇadarśanebhyaḥ
Ablativekṛṣṇadarśanāt kṛṣṇadarśanābhyām kṛṣṇadarśanebhyaḥ
Genitivekṛṣṇadarśanasya kṛṣṇadarśanayoḥ kṛṣṇadarśanānām
Locativekṛṣṇadarśane kṛṣṇadarśanayoḥ kṛṣṇadarśaneṣu

Compound kṛṣṇadarśana -

Adverb -kṛṣṇadarśanam -kṛṣṇadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria