Declension table of ?kṛṣṇadanta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇadantam kṛṣṇadante kṛṣṇadantāni
Vocativekṛṣṇadanta kṛṣṇadante kṛṣṇadantāni
Accusativekṛṣṇadantam kṛṣṇadante kṛṣṇadantāni
Instrumentalkṛṣṇadantena kṛṣṇadantābhyām kṛṣṇadantaiḥ
Dativekṛṣṇadantāya kṛṣṇadantābhyām kṛṣṇadantebhyaḥ
Ablativekṛṣṇadantāt kṛṣṇadantābhyām kṛṣṇadantebhyaḥ
Genitivekṛṣṇadantasya kṛṣṇadantayoḥ kṛṣṇadantānām
Locativekṛṣṇadante kṛṣṇadantayoḥ kṛṣṇadanteṣu

Compound kṛṣṇadanta -

Adverb -kṛṣṇadantam -kṛṣṇadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria