Declension table of ?kṛṣṇacūḍā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇacūḍā kṛṣṇacūḍe kṛṣṇacūḍāḥ
Vocativekṛṣṇacūḍe kṛṣṇacūḍe kṛṣṇacūḍāḥ
Accusativekṛṣṇacūḍām kṛṣṇacūḍe kṛṣṇacūḍāḥ
Instrumentalkṛṣṇacūḍayā kṛṣṇacūḍābhyām kṛṣṇacūḍābhiḥ
Dativekṛṣṇacūḍāyai kṛṣṇacūḍābhyām kṛṣṇacūḍābhyaḥ
Ablativekṛṣṇacūḍāyāḥ kṛṣṇacūḍābhyām kṛṣṇacūḍābhyaḥ
Genitivekṛṣṇacūḍāyāḥ kṛṣṇacūḍayoḥ kṛṣṇacūḍānām
Locativekṛṣṇacūḍāyām kṛṣṇacūḍayoḥ kṛṣṇacūḍāsu

Adverb -kṛṣṇacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria