Declension table of ?kṛṣṇacara

Deva

NeuterSingularDualPlural
Nominativekṛṣṇacaram kṛṣṇacare kṛṣṇacarāṇi
Vocativekṛṣṇacara kṛṣṇacare kṛṣṇacarāṇi
Accusativekṛṣṇacaram kṛṣṇacare kṛṣṇacarāṇi
Instrumentalkṛṣṇacareṇa kṛṣṇacarābhyām kṛṣṇacaraiḥ
Dativekṛṣṇacarāya kṛṣṇacarābhyām kṛṣṇacarebhyaḥ
Ablativekṛṣṇacarāt kṛṣṇacarābhyām kṛṣṇacarebhyaḥ
Genitivekṛṣṇacarasya kṛṣṇacarayoḥ kṛṣṇacarāṇām
Locativekṛṣṇacare kṛṣṇacarayoḥ kṛṣṇacareṣu

Compound kṛṣṇacara -

Adverb -kṛṣṇacaram -kṛṣṇacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria