Declension table of ?kṛṣṇacandradevaśarman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacandradevaśarmā kṛṣṇacandradevaśarmāṇau kṛṣṇacandradevaśarmāṇaḥ
Vocativekṛṣṇacandradevaśarman kṛṣṇacandradevaśarmāṇau kṛṣṇacandradevaśarmāṇaḥ
Accusativekṛṣṇacandradevaśarmāṇam kṛṣṇacandradevaśarmāṇau kṛṣṇacandradevaśarmaṇaḥ
Instrumentalkṛṣṇacandradevaśarmaṇā kṛṣṇacandradevaśarmabhyām kṛṣṇacandradevaśarmabhiḥ
Dativekṛṣṇacandradevaśarmaṇe kṛṣṇacandradevaśarmabhyām kṛṣṇacandradevaśarmabhyaḥ
Ablativekṛṣṇacandradevaśarmaṇaḥ kṛṣṇacandradevaśarmabhyām kṛṣṇacandradevaśarmabhyaḥ
Genitivekṛṣṇacandradevaśarmaṇaḥ kṛṣṇacandradevaśarmaṇoḥ kṛṣṇacandradevaśarmaṇām
Locativekṛṣṇacandradevaśarmaṇi kṛṣṇacandradevaśarmaṇoḥ kṛṣṇacandradevaśarmasu

Compound kṛṣṇacandradevaśarma -

Adverb -kṛṣṇacandradevaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria