Declension table of ?kṛṣṇacandra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacandraḥ kṛṣṇacandrau kṛṣṇacandrāḥ
Vocativekṛṣṇacandra kṛṣṇacandrau kṛṣṇacandrāḥ
Accusativekṛṣṇacandram kṛṣṇacandrau kṛṣṇacandrān
Instrumentalkṛṣṇacandreṇa kṛṣṇacandrābhyām kṛṣṇacandraiḥ kṛṣṇacandrebhiḥ
Dativekṛṣṇacandrāya kṛṣṇacandrābhyām kṛṣṇacandrebhyaḥ
Ablativekṛṣṇacandrāt kṛṣṇacandrābhyām kṛṣṇacandrebhyaḥ
Genitivekṛṣṇacandrasya kṛṣṇacandrayoḥ kṛṣṇacandrāṇām
Locativekṛṣṇacandre kṛṣṇacandrayoḥ kṛṣṇacandreṣu

Compound kṛṣṇacandra -

Adverb -kṛṣṇacandram -kṛṣṇacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria