Declension table of ?kṛṣṇacaitanyapurī

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacaitanyapurīḥ kṛṣṇacaitanyapuryā kṛṣṇacaitanyapuryaḥ
Vocativekṛṣṇacaitanyapurīḥ kṛṣṇacaitanyapuri kṛṣṇacaitanyapuryā kṛṣṇacaitanyapuryaḥ
Accusativekṛṣṇacaitanyapuryam kṛṣṇacaitanyapuryā kṛṣṇacaitanyapuryaḥ
Instrumentalkṛṣṇacaitanyapuryā kṛṣṇacaitanyapurībhyām kṛṣṇacaitanyapurībhiḥ
Dativekṛṣṇacaitanyapurye kṛṣṇacaitanyapurībhyām kṛṣṇacaitanyapurībhyaḥ
Ablativekṛṣṇacaitanyapuryaḥ kṛṣṇacaitanyapurībhyām kṛṣṇacaitanyapurībhyaḥ
Genitivekṛṣṇacaitanyapuryaḥ kṛṣṇacaitanyapuryoḥ kṛṣṇacaitanyapurīṇām
Locativekṛṣṇacaitanyapuryi kṛṣṇacaitanyapuryām kṛṣṇacaitanyapuryoḥ kṛṣṇacaitanyapurīṣu

Compound kṛṣṇacaitanyapuri - kṛṣṇacaitanyapurī -

Adverb -kṛṣṇacaitanyapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria