Declension table of ?kṛṣṇacaitanya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacaitanyaḥ kṛṣṇacaitanyau kṛṣṇacaitanyāḥ
Vocativekṛṣṇacaitanya kṛṣṇacaitanyau kṛṣṇacaitanyāḥ
Accusativekṛṣṇacaitanyam kṛṣṇacaitanyau kṛṣṇacaitanyān
Instrumentalkṛṣṇacaitanyena kṛṣṇacaitanyābhyām kṛṣṇacaitanyaiḥ kṛṣṇacaitanyebhiḥ
Dativekṛṣṇacaitanyāya kṛṣṇacaitanyābhyām kṛṣṇacaitanyebhyaḥ
Ablativekṛṣṇacaitanyāt kṛṣṇacaitanyābhyām kṛṣṇacaitanyebhyaḥ
Genitivekṛṣṇacaitanyasya kṛṣṇacaitanyayoḥ kṛṣṇacaitanyānām
Locativekṛṣṇacaitanye kṛṣṇacaitanyayoḥ kṛṣṇacaitanyeṣu

Compound kṛṣṇacaitanya -

Adverb -kṛṣṇacaitanyam -kṛṣṇacaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria