Declension table of kṛṣṇabīja

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabījaḥ kṛṣṇabījau kṛṣṇabījāḥ
Vocativekṛṣṇabīja kṛṣṇabījau kṛṣṇabījāḥ
Accusativekṛṣṇabījam kṛṣṇabījau kṛṣṇabījān
Instrumentalkṛṣṇabījena kṛṣṇabījābhyām kṛṣṇabījaiḥ
Dativekṛṣṇabījāya kṛṣṇabījābhyām kṛṣṇabījebhyaḥ
Ablativekṛṣṇabījāt kṛṣṇabījābhyām kṛṣṇabījebhyaḥ
Genitivekṛṣṇabījasya kṛṣṇabījayoḥ kṛṣṇabījānām
Locativekṛṣṇabīje kṛṣṇabījayoḥ kṛṣṇabījeṣu

Compound kṛṣṇabīja -

Adverb -kṛṣṇabījam -kṛṣṇabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria