Declension table of ?kṛṣṇabhūmika

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhūmikaḥ kṛṣṇabhūmikau kṛṣṇabhūmikāḥ
Vocativekṛṣṇabhūmika kṛṣṇabhūmikau kṛṣṇabhūmikāḥ
Accusativekṛṣṇabhūmikam kṛṣṇabhūmikau kṛṣṇabhūmikān
Instrumentalkṛṣṇabhūmikena kṛṣṇabhūmikābhyām kṛṣṇabhūmikaiḥ kṛṣṇabhūmikebhiḥ
Dativekṛṣṇabhūmikāya kṛṣṇabhūmikābhyām kṛṣṇabhūmikebhyaḥ
Ablativekṛṣṇabhūmikāt kṛṣṇabhūmikābhyām kṛṣṇabhūmikebhyaḥ
Genitivekṛṣṇabhūmikasya kṛṣṇabhūmikayoḥ kṛṣṇabhūmikānām
Locativekṛṣṇabhūmike kṛṣṇabhūmikayoḥ kṛṣṇabhūmikeṣu

Compound kṛṣṇabhūmika -

Adverb -kṛṣṇabhūmikam -kṛṣṇabhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria