Declension table of ?kṛṣṇabhūmijā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhūmijā kṛṣṇabhūmije kṛṣṇabhūmijāḥ
Vocativekṛṣṇabhūmije kṛṣṇabhūmije kṛṣṇabhūmijāḥ
Accusativekṛṣṇabhūmijām kṛṣṇabhūmije kṛṣṇabhūmijāḥ
Instrumentalkṛṣṇabhūmijayā kṛṣṇabhūmijābhyām kṛṣṇabhūmijābhiḥ
Dativekṛṣṇabhūmijāyai kṛṣṇabhūmijābhyām kṛṣṇabhūmijābhyaḥ
Ablativekṛṣṇabhūmijāyāḥ kṛṣṇabhūmijābhyām kṛṣṇabhūmijābhyaḥ
Genitivekṛṣṇabhūmijāyāḥ kṛṣṇabhūmijayoḥ kṛṣṇabhūmijānām
Locativekṛṣṇabhūmijāyām kṛṣṇabhūmijayoḥ kṛṣṇabhūmijāsu

Adverb -kṛṣṇabhūmijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria