Declension table of ?kṛṣṇabhūma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhūmaḥ kṛṣṇabhūmau kṛṣṇabhūmāḥ
Vocativekṛṣṇabhūma kṛṣṇabhūmau kṛṣṇabhūmāḥ
Accusativekṛṣṇabhūmam kṛṣṇabhūmau kṛṣṇabhūmān
Instrumentalkṛṣṇabhūmena kṛṣṇabhūmābhyām kṛṣṇabhūmaiḥ kṛṣṇabhūmebhiḥ
Dativekṛṣṇabhūmāya kṛṣṇabhūmābhyām kṛṣṇabhūmebhyaḥ
Ablativekṛṣṇabhūmāt kṛṣṇabhūmābhyām kṛṣṇabhūmebhyaḥ
Genitivekṛṣṇabhūmasya kṛṣṇabhūmayoḥ kṛṣṇabhūmānām
Locativekṛṣṇabhūme kṛṣṇabhūmayoḥ kṛṣṇabhūmeṣu

Compound kṛṣṇabhūma -

Adverb -kṛṣṇabhūmam -kṛṣṇabhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria