Declension table of ?kṛṣṇabhū

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhūḥ kṛṣṇabhuvau kṛṣṇabhuvaḥ
Vocativekṛṣṇabhūḥ kṛṣṇabhu kṛṣṇabhuvau kṛṣṇabhuvaḥ
Accusativekṛṣṇabhuvam kṛṣṇabhuvau kṛṣṇabhuvaḥ
Instrumentalkṛṣṇabhuvā kṛṣṇabhūbhyām kṛṣṇabhūbhiḥ
Dativekṛṣṇabhuvai kṛṣṇabhuve kṛṣṇabhūbhyām kṛṣṇabhūbhyaḥ
Ablativekṛṣṇabhuvāḥ kṛṣṇabhuvaḥ kṛṣṇabhūbhyām kṛṣṇabhūbhyaḥ
Genitivekṛṣṇabhuvāḥ kṛṣṇabhuvaḥ kṛṣṇabhuvoḥ kṛṣṇabhūnām kṛṣṇabhuvām
Locativekṛṣṇabhuvi kṛṣṇabhuvām kṛṣṇabhuvoḥ kṛṣṇabhūṣu

Compound kṛṣṇabhū -

Adverb -kṛṣṇabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria