Declension table of ?kṛṣṇabhujaṅga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇabhujaṅgaḥ kṛṣṇabhujaṅgau kṛṣṇabhujaṅgāḥ
Vocativekṛṣṇabhujaṅga kṛṣṇabhujaṅgau kṛṣṇabhujaṅgāḥ
Accusativekṛṣṇabhujaṅgam kṛṣṇabhujaṅgau kṛṣṇabhujaṅgān
Instrumentalkṛṣṇabhujaṅgena kṛṣṇabhujaṅgābhyām kṛṣṇabhujaṅgaiḥ kṛṣṇabhujaṅgebhiḥ
Dativekṛṣṇabhujaṅgāya kṛṣṇabhujaṅgābhyām kṛṣṇabhujaṅgebhyaḥ
Ablativekṛṣṇabhujaṅgāt kṛṣṇabhujaṅgābhyām kṛṣṇabhujaṅgebhyaḥ
Genitivekṛṣṇabhujaṅgasya kṛṣṇabhujaṅgayoḥ kṛṣṇabhujaṅgānām
Locativekṛṣṇabhujaṅge kṛṣṇabhujaṅgayoḥ kṛṣṇabhujaṅgeṣu

Compound kṛṣṇabhujaṅga -

Adverb -kṛṣṇabhujaṅgam -kṛṣṇabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria