Declension table of ?kṛṣṇabhedā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhedā kṛṣṇabhede kṛṣṇabhedāḥ
Vocativekṛṣṇabhede kṛṣṇabhede kṛṣṇabhedāḥ
Accusativekṛṣṇabhedām kṛṣṇabhede kṛṣṇabhedāḥ
Instrumentalkṛṣṇabhedayā kṛṣṇabhedābhyām kṛṣṇabhedābhiḥ
Dativekṛṣṇabhedāyai kṛṣṇabhedābhyām kṛṣṇabhedābhyaḥ
Ablativekṛṣṇabhedāyāḥ kṛṣṇabhedābhyām kṛṣṇabhedābhyaḥ
Genitivekṛṣṇabhedāyāḥ kṛṣṇabhedayoḥ kṛṣṇabhedānām
Locativekṛṣṇabhedāyām kṛṣṇabhedayoḥ kṛṣṇabhedāsu

Adverb -kṛṣṇabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria